Declension table of chāgī

Deva

FeminineSingularDualPlural
Nominativechāgī chāgyau chāgyaḥ
Vocativechāgi chāgyau chāgyaḥ
Accusativechāgīm chāgyau chāgīḥ
Instrumentalchāgyā chāgībhyām chāgībhiḥ
Dativechāgyai chāgībhyām chāgībhyaḥ
Ablativechāgyāḥ chāgībhyām chāgībhyaḥ
Genitivechāgyāḥ chāgyoḥ chāgīnām
Locativechāgyām chāgyoḥ chāgīṣu

Compound chāgi - chāgī -

Adverb -chāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria