Declension table of ?chāgaśatru

Deva

MasculineSingularDualPlural
Nominativechāgaśatruḥ chāgaśatrū chāgaśatravaḥ
Vocativechāgaśatro chāgaśatrū chāgaśatravaḥ
Accusativechāgaśatrum chāgaśatrū chāgaśatrūn
Instrumentalchāgaśatruṇā chāgaśatrubhyām chāgaśatrubhiḥ
Dativechāgaśatrave chāgaśatrubhyām chāgaśatrubhyaḥ
Ablativechāgaśatroḥ chāgaśatrubhyām chāgaśatrubhyaḥ
Genitivechāgaśatroḥ chāgaśatrvoḥ chāgaśatrūṇām
Locativechāgaśatrau chāgaśatrvoḥ chāgaśatruṣu

Compound chāgaśatru -

Adverb -chāgaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria