Declension table of ?chāgavya

Deva

MasculineSingularDualPlural
Nominativechāgavyaḥ chāgavyau chāgavyāḥ
Vocativechāgavya chāgavyau chāgavyāḥ
Accusativechāgavyam chāgavyau chāgavyān
Instrumentalchāgavyena chāgavyābhyām chāgavyaiḥ chāgavyebhiḥ
Dativechāgavyāya chāgavyābhyām chāgavyebhyaḥ
Ablativechāgavyāt chāgavyābhyām chāgavyebhyaḥ
Genitivechāgavyasya chāgavyayoḥ chāgavyānām
Locativechāgavye chāgavyayoḥ chāgavyeṣu

Compound chāgavya -

Adverb -chāgavyam -chāgavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria