Declension table of ?chāgaromamaya

Deva

NeuterSingularDualPlural
Nominativechāgaromamayam chāgaromamaye chāgaromamayāṇi
Vocativechāgaromamaya chāgaromamaye chāgaromamayāṇi
Accusativechāgaromamayam chāgaromamaye chāgaromamayāṇi
Instrumentalchāgaromamayeṇa chāgaromamayābhyām chāgaromamayaiḥ
Dativechāgaromamayāya chāgaromamayābhyām chāgaromamayebhyaḥ
Ablativechāgaromamayāt chāgaromamayābhyām chāgaromamayebhyaḥ
Genitivechāgaromamayasya chāgaromamayayoḥ chāgaromamayāṇām
Locativechāgaromamaye chāgaromamayayoḥ chāgaromamayeṣu

Compound chāgaromamaya -

Adverb -chāgaromamayam -chāgaromamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria