Declension table of ?chāgaromamaya

Deva

MasculineSingularDualPlural
Nominativechāgaromamayaḥ chāgaromamayau chāgaromamayāḥ
Vocativechāgaromamaya chāgaromamayau chāgaromamayāḥ
Accusativechāgaromamayam chāgaromamayau chāgaromamayān
Instrumentalchāgaromamayeṇa chāgaromamayābhyām chāgaromamayaiḥ chāgaromamayebhiḥ
Dativechāgaromamayāya chāgaromamayābhyām chāgaromamayebhyaḥ
Ablativechāgaromamayāt chāgaromamayābhyām chāgaromamayebhyaḥ
Genitivechāgaromamayasya chāgaromamayayoḥ chāgaromamayāṇām
Locativechāgaromamaye chāgaromamayayoḥ chāgaromamayeṣu

Compound chāgaromamaya -

Adverb -chāgaromamayam -chāgaromamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria