Declension table of ?chāgamitrika

Deva

NeuterSingularDualPlural
Nominativechāgamitrikam chāgamitrike chāgamitrikāṇi
Vocativechāgamitrika chāgamitrike chāgamitrikāṇi
Accusativechāgamitrikam chāgamitrike chāgamitrikāṇi
Instrumentalchāgamitrikeṇa chāgamitrikābhyām chāgamitrikaiḥ
Dativechāgamitrikāya chāgamitrikābhyām chāgamitrikebhyaḥ
Ablativechāgamitrikāt chāgamitrikābhyām chāgamitrikebhyaḥ
Genitivechāgamitrikasya chāgamitrikayoḥ chāgamitrikāṇām
Locativechāgamitrike chāgamitrikayoḥ chāgamitrikeṣu

Compound chāgamitrika -

Adverb -chāgamitrikam -chāgamitrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria