Declension table of ?chāgamitrika

Deva

MasculineSingularDualPlural
Nominativechāgamitrikaḥ chāgamitrikau chāgamitrikāḥ
Vocativechāgamitrika chāgamitrikau chāgamitrikāḥ
Accusativechāgamitrikam chāgamitrikau chāgamitrikān
Instrumentalchāgamitrikeṇa chāgamitrikābhyām chāgamitrikaiḥ chāgamitrikebhiḥ
Dativechāgamitrikāya chāgamitrikābhyām chāgamitrikebhyaḥ
Ablativechāgamitrikāt chāgamitrikābhyām chāgamitrikebhyaḥ
Genitivechāgamitrikasya chāgamitrikayoḥ chāgamitrikāṇām
Locativechāgamitrike chāgamitrikayoḥ chāgamitrikeṣu

Compound chāgamitrika -

Adverb -chāgamitrikam -chāgamitrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria