Declension table of ?chāgamāṃsa

Deva

NeuterSingularDualPlural
Nominativechāgamāṃsam chāgamāṃse chāgamāṃsāni
Vocativechāgamāṃsa chāgamāṃse chāgamāṃsāni
Accusativechāgamāṃsam chāgamāṃse chāgamāṃsāni
Instrumentalchāgamāṃsena chāgamāṃsābhyām chāgamāṃsaiḥ
Dativechāgamāṃsāya chāgamāṃsābhyām chāgamāṃsebhyaḥ
Ablativechāgamāṃsāt chāgamāṃsābhyām chāgamāṃsebhyaḥ
Genitivechāgamāṃsasya chāgamāṃsayoḥ chāgamāṃsānām
Locativechāgamāṃse chāgamāṃsayoḥ chāgamāṃseṣu

Compound chāgamāṃsa -

Adverb -chāgamāṃsam -chāgamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria