Declension table of ?chāgali

Deva

MasculineSingularDualPlural
Nominativechāgaliḥ chāgalī chāgalayaḥ
Vocativechāgale chāgalī chāgalayaḥ
Accusativechāgalim chāgalī chāgalīn
Instrumentalchāgalinā chāgalibhyām chāgalibhiḥ
Dativechāgalaye chāgalibhyām chāgalibhyaḥ
Ablativechāgaleḥ chāgalibhyām chāgalibhyaḥ
Genitivechāgaleḥ chāgalyoḥ chāgalīnām
Locativechāgalau chāgalyoḥ chāgaliṣu

Compound chāgali -

Adverb -chāgali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria