Declension table of ?chāgalaka

Deva

MasculineSingularDualPlural
Nominativechāgalakaḥ chāgalakau chāgalakāḥ
Vocativechāgalaka chāgalakau chāgalakāḥ
Accusativechāgalakam chāgalakau chāgalakān
Instrumentalchāgalakena chāgalakābhyām chāgalakaiḥ chāgalakebhiḥ
Dativechāgalakāya chāgalakābhyām chāgalakebhyaḥ
Ablativechāgalakāt chāgalakābhyām chāgalakebhyaḥ
Genitivechāgalakasya chāgalakayoḥ chāgalakānām
Locativechāgalake chāgalakayoḥ chāgalakeṣu

Compound chāgalaka -

Adverb -chāgalakam -chāgalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria