Declension table of ?chāgalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativechāgalakṣaṇam chāgalakṣaṇe chāgalakṣaṇāni
Vocativechāgalakṣaṇa chāgalakṣaṇe chāgalakṣaṇāni
Accusativechāgalakṣaṇam chāgalakṣaṇe chāgalakṣaṇāni
Instrumentalchāgalakṣaṇena chāgalakṣaṇābhyām chāgalakṣaṇaiḥ
Dativechāgalakṣaṇāya chāgalakṣaṇābhyām chāgalakṣaṇebhyaḥ
Ablativechāgalakṣaṇāt chāgalakṣaṇābhyām chāgalakṣaṇebhyaḥ
Genitivechāgalakṣaṇasya chāgalakṣaṇayoḥ chāgalakṣaṇānām
Locativechāgalakṣaṇe chāgalakṣaṇayoḥ chāgalakṣaṇeṣu

Compound chāgalakṣaṇa -

Adverb -chāgalakṣaṇam -chāgalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria