Declension table of ?chāgalānta

Deva

MasculineSingularDualPlural
Nominativechāgalāntaḥ chāgalāntau chāgalāntāḥ
Vocativechāgalānta chāgalāntau chāgalāntāḥ
Accusativechāgalāntam chāgalāntau chāgalāntān
Instrumentalchāgalāntena chāgalāntābhyām chāgalāntaiḥ chāgalāntebhiḥ
Dativechāgalāntāya chāgalāntābhyām chāgalāntebhyaḥ
Ablativechāgalāntāt chāgalāntābhyām chāgalāntebhyaḥ
Genitivechāgalāntasya chāgalāntayoḥ chāgalāntānām
Locativechāgalānte chāgalāntayoḥ chāgalānteṣu

Compound chāgalānta -

Adverb -chāgalāntam -chāgalāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria