Declension table of ?chāgala

Deva

NeuterSingularDualPlural
Nominativechāgalam chāgale chāgalāni
Vocativechāgala chāgale chāgalāni
Accusativechāgalam chāgale chāgalāni
Instrumentalchāgalena chāgalābhyām chāgalaiḥ
Dativechāgalāya chāgalābhyām chāgalebhyaḥ
Ablativechāgalāt chāgalābhyām chāgalebhyaḥ
Genitivechāgalasya chāgalayoḥ chāgalānām
Locativechāgale chāgalayoḥ chāgaleṣu

Compound chāgala -

Adverb -chāgalam -chāgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria