Declension table of ?chāgala

Deva

MasculineSingularDualPlural
Nominativechāgalaḥ chāgalau chāgalāḥ
Vocativechāgala chāgalau chāgalāḥ
Accusativechāgalam chāgalau chāgalān
Instrumentalchāgalena chāgalābhyām chāgalaiḥ chāgalebhiḥ
Dativechāgalāya chāgalābhyām chāgalebhyaḥ
Ablativechāgalāt chāgalābhyām chāgalebhyaḥ
Genitivechāgalasya chāgalayoḥ chāgalānām
Locativechāgale chāgalayoḥ chāgaleṣu

Compound chāgala -

Adverb -chāgalam -chāgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria