Declension table of ?chāgakarṇa

Deva

MasculineSingularDualPlural
Nominativechāgakarṇaḥ chāgakarṇau chāgakarṇāḥ
Vocativechāgakarṇa chāgakarṇau chāgakarṇāḥ
Accusativechāgakarṇam chāgakarṇau chāgakarṇān
Instrumentalchāgakarṇena chāgakarṇābhyām chāgakarṇaiḥ chāgakarṇebhiḥ
Dativechāgakarṇāya chāgakarṇābhyām chāgakarṇebhyaḥ
Ablativechāgakarṇāt chāgakarṇābhyām chāgakarṇebhyaḥ
Genitivechāgakarṇasya chāgakarṇayoḥ chāgakarṇānām
Locativechāgakarṇe chāgakarṇayoḥ chāgakarṇeṣu

Compound chāgakarṇa -

Adverb -chāgakarṇam -chāgakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria