Declension table of ?chāgaṇa

Deva

MasculineSingularDualPlural
Nominativechāgaṇaḥ chāgaṇau chāgaṇāḥ
Vocativechāgaṇa chāgaṇau chāgaṇāḥ
Accusativechāgaṇam chāgaṇau chāgaṇān
Instrumentalchāgaṇena chāgaṇābhyām chāgaṇaiḥ chāgaṇebhiḥ
Dativechāgaṇāya chāgaṇābhyām chāgaṇebhyaḥ
Ablativechāgaṇāt chāgaṇābhyām chāgaṇebhyaḥ
Genitivechāgaṇasya chāgaṇayoḥ chāgaṇānām
Locativechāgaṇe chāgaṇayoḥ chāgaṇeṣu

Compound chāgaṇa -

Adverb -chāgaṇam -chāgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria