Declension table of chāga

Deva

MasculineSingularDualPlural
Nominativechāgaḥ chāgau chāgāḥ
Vocativechāga chāgau chāgāḥ
Accusativechāgam chāgau chāgān
Instrumentalchāgena chāgābhyām chāgaiḥ chāgebhiḥ
Dativechāgāya chāgābhyām chāgebhyaḥ
Ablativechāgāt chāgābhyām chāgebhyaḥ
Genitivechāgasya chāgayoḥ chāgānām
Locativechāge chāgayoḥ chāgeṣu

Compound chāga -

Adverb -chāgam -chāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria