Declension table of ?chādmikā

Deva

FeminineSingularDualPlural
Nominativechādmikā chādmike chādmikāḥ
Vocativechādmike chādmike chādmikāḥ
Accusativechādmikām chādmike chādmikāḥ
Instrumentalchādmikayā chādmikābhyām chādmikābhiḥ
Dativechādmikāyai chādmikābhyām chādmikābhyaḥ
Ablativechādmikāyāḥ chādmikābhyām chādmikābhyaḥ
Genitivechādmikāyāḥ chādmikayoḥ chādmikānām
Locativechādmikāyām chādmikayoḥ chādmikāsu

Adverb -chādmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria