Declension table of ?chāditā

Deva

FeminineSingularDualPlural
Nominativechāditā chādite chāditāḥ
Vocativechādite chādite chāditāḥ
Accusativechāditām chādite chāditāḥ
Instrumentalchāditayā chāditābhyām chāditābhiḥ
Dativechāditāyai chāditābhyām chāditābhyaḥ
Ablativechāditāyāḥ chāditābhyām chāditābhyaḥ
Genitivechāditāyāḥ chāditayoḥ chāditānām
Locativechāditāyām chāditayoḥ chāditāsu

Adverb -chāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria