Declension table of ?chādinī

Deva

FeminineSingularDualPlural
Nominativechādinī chādinyau chādinyaḥ
Vocativechādini chādinyau chādinyaḥ
Accusativechādinīm chādinyau chādinīḥ
Instrumentalchādinyā chādinībhyām chādinībhiḥ
Dativechādinyai chādinībhyām chādinībhyaḥ
Ablativechādinyāḥ chādinībhyām chādinībhyaḥ
Genitivechādinyāḥ chādinyoḥ chādinīnām
Locativechādinyām chādinyoḥ chādinīṣu

Compound chādini - chādinī -

Adverb -chādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria