Declension table of ?chādin

Deva

NeuterSingularDualPlural
Nominativechādi chādinī chādīni
Vocativechādin chādi chādinī chādīni
Accusativechādi chādinī chādīni
Instrumentalchādinā chādibhyām chādibhiḥ
Dativechādine chādibhyām chādibhyaḥ
Ablativechādinaḥ chādibhyām chādibhyaḥ
Genitivechādinaḥ chādinoḥ chādinām
Locativechādini chādinoḥ chādiṣu

Compound chādi -

Adverb -chādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria