Declension table of ?chādin

Deva

MasculineSingularDualPlural
Nominativechādī chādinau chādinaḥ
Vocativechādin chādinau chādinaḥ
Accusativechādinam chādinau chādinaḥ
Instrumentalchādinā chādibhyām chādibhiḥ
Dativechādine chādibhyām chādibhyaḥ
Ablativechādinaḥ chādibhyām chādibhyaḥ
Genitivechādinaḥ chādinoḥ chādinām
Locativechādini chādinoḥ chādiṣu

Compound chādi -

Adverb -chādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria