Declension table of chādiṣeya

Deva

MasculineSingularDualPlural
Nominativechādiṣeyaḥ chādiṣeyau chādiṣeyāḥ
Vocativechādiṣeya chādiṣeyau chādiṣeyāḥ
Accusativechādiṣeyam chādiṣeyau chādiṣeyān
Instrumentalchādiṣeyeṇa chādiṣeyābhyām chādiṣeyaiḥ chādiṣeyebhiḥ
Dativechādiṣeyāya chādiṣeyābhyām chādiṣeyebhyaḥ
Ablativechādiṣeyāt chādiṣeyābhyām chādiṣeyebhyaḥ
Genitivechādiṣeyasya chādiṣeyayoḥ chādiṣeyāṇām
Locativechādiṣeye chādiṣeyayoḥ chādiṣeyeṣu

Compound chādiṣeya -

Adverb -chādiṣeyam -chādiṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria