Declension table of ?chādaka

Deva

NeuterSingularDualPlural
Nominativechādakam chādake chādakāni
Vocativechādaka chādake chādakāni
Accusativechādakam chādake chādakāni
Instrumentalchādakena chādakābhyām chādakaiḥ
Dativechādakāya chādakābhyām chādakebhyaḥ
Ablativechādakāt chādakābhyām chādakebhyaḥ
Genitivechādakasya chādakayoḥ chādakānām
Locativechādake chādakayoḥ chādakeṣu

Compound chādaka -

Adverb -chādakam -chādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria