Declension table of ?chādaka

Deva

MasculineSingularDualPlural
Nominativechādakaḥ chādakau chādakāḥ
Vocativechādaka chādakau chādakāḥ
Accusativechādakam chādakau chādakān
Instrumentalchādakena chādakābhyām chādakaiḥ chādakebhiḥ
Dativechādakāya chādakābhyām chādakebhyaḥ
Ablativechādakāt chādakābhyām chādakebhyaḥ
Genitivechādakasya chādakayoḥ chādakānām
Locativechādake chādakayoḥ chādakeṣu

Compound chādaka -

Adverb -chādakam -chādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria