Declension table of ?chāda

Deva

NeuterSingularDualPlural
Nominativechādam chāde chādāni
Vocativechāda chāde chādāni
Accusativechādam chāde chādāni
Instrumentalchādena chādābhyām chādaiḥ
Dativechādāya chādābhyām chādebhyaḥ
Ablativechādāt chādābhyām chādebhyaḥ
Genitivechādasya chādayoḥ chādānām
Locativechāde chādayoḥ chādeṣu

Compound chāda -

Adverb -chādam -chādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria