Declension table of ?chāṇaka

Deva

MasculineSingularDualPlural
Nominativechāṇakaḥ chāṇakau chāṇakāḥ
Vocativechāṇaka chāṇakau chāṇakāḥ
Accusativechāṇakam chāṇakau chāṇakān
Instrumentalchāṇakena chāṇakābhyām chāṇakaiḥ chāṇakebhiḥ
Dativechāṇakāya chāṇakābhyām chāṇakebhyaḥ
Ablativechāṇakāt chāṇakābhyām chāṇakebhyaḥ
Genitivechāṇakasya chāṇakayoḥ chāṇakānām
Locativechāṇake chāṇakayoḥ chāṇakeṣu

Compound chāṇaka -

Adverb -chāṇakam -chāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria