Declension table of chaṭā

Deva

FeminineSingularDualPlural
Nominativechaṭā chaṭe chaṭāḥ
Vocativechaṭe chaṭe chaṭāḥ
Accusativechaṭām chaṭe chaṭāḥ
Instrumentalchaṭayā chaṭābhyām chaṭābhiḥ
Dativechaṭāyai chaṭābhyām chaṭābhyaḥ
Ablativechaṭāyāḥ chaṭābhyām chaṭābhyaḥ
Genitivechaṭāyāḥ chaṭayoḥ chaṭānām
Locativechaṭāyām chaṭayoḥ chaṭāsu

Adverb -chaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria