Declension table of ?cha

Deva

NeuterSingularDualPlural
Nominativecham che chāni
Vocativecha che chāni
Accusativecham che chāni
Instrumentalchena chābhyām chaiḥ
Dativechāya chābhyām chebhyaḥ
Ablativechāt chābhyām chebhyaḥ
Genitivechasya chayoḥ chānām
Locativeche chayoḥ cheṣu

Compound cha -

Adverb -cham -chāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria