Declension table of ?cha

Deva

MasculineSingularDualPlural
Nominativechaḥ chau chāḥ
Vocativecha chau chāḥ
Accusativecham chau chān
Instrumentalchena chābhyām chaiḥ chebhiḥ
Dativechāya chābhyām chebhyaḥ
Ablativechāt chābhyām chebhyaḥ
Genitivechasya chayoḥ chānām
Locativeche chayoḥ cheṣu

Compound cha -

Adverb -cham -chāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria