Declension table of ?cetobhū

Deva

MasculineSingularDualPlural
Nominativecetobhūḥ cetobhuvau cetobhuvaḥ
Vocativecetobhūḥ cetobhu cetobhuvau cetobhuvaḥ
Accusativecetobhuvam cetobhuvau cetobhuvaḥ
Instrumentalcetobhuvā cetobhūbhyām cetobhūbhiḥ
Dativecetobhuvai cetobhuve cetobhūbhyām cetobhūbhyaḥ
Ablativecetobhuvāḥ cetobhuvaḥ cetobhūbhyām cetobhūbhyaḥ
Genitivecetobhuvāḥ cetobhuvaḥ cetobhuvoḥ cetobhūnām cetobhuvām
Locativecetobhuvi cetobhuvām cetobhuvoḥ cetobhūṣu

Compound cetobhū -

Adverb -cetobhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria