Declension table of ?cetobhava

Deva

MasculineSingularDualPlural
Nominativecetobhavaḥ cetobhavau cetobhavāḥ
Vocativecetobhava cetobhavau cetobhavāḥ
Accusativecetobhavam cetobhavau cetobhavān
Instrumentalcetobhavena cetobhavābhyām cetobhavaiḥ cetobhavebhiḥ
Dativecetobhavāya cetobhavābhyām cetobhavebhyaḥ
Ablativecetobhavāt cetobhavābhyām cetobhavebhyaḥ
Genitivecetobhavasya cetobhavayoḥ cetobhavānām
Locativecetobhave cetobhavayoḥ cetobhaveṣu

Compound cetobhava -

Adverb -cetobhavam -cetobhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria