Declension table of ?cetiṣṭha

Deva

NeuterSingularDualPlural
Nominativecetiṣṭham cetiṣṭhe cetiṣṭhāni
Vocativecetiṣṭha cetiṣṭhe cetiṣṭhāni
Accusativecetiṣṭham cetiṣṭhe cetiṣṭhāni
Instrumentalcetiṣṭhena cetiṣṭhābhyām cetiṣṭhaiḥ
Dativecetiṣṭhāya cetiṣṭhābhyām cetiṣṭhebhyaḥ
Ablativecetiṣṭhāt cetiṣṭhābhyām cetiṣṭhebhyaḥ
Genitivecetiṣṭhasya cetiṣṭhayoḥ cetiṣṭhānām
Locativecetiṣṭhe cetiṣṭhayoḥ cetiṣṭheṣu

Compound cetiṣṭha -

Adverb -cetiṣṭham -cetiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria