Declension table of ?cetayitavya

Deva

MasculineSingularDualPlural
Nominativecetayitavyaḥ cetayitavyau cetayitavyāḥ
Vocativecetayitavya cetayitavyau cetayitavyāḥ
Accusativecetayitavyam cetayitavyau cetayitavyān
Instrumentalcetayitavyena cetayitavyābhyām cetayitavyaiḥ cetayitavyebhiḥ
Dativecetayitavyāya cetayitavyābhyām cetayitavyebhyaḥ
Ablativecetayitavyāt cetayitavyābhyām cetayitavyebhyaḥ
Genitivecetayitavyasya cetayitavyayoḥ cetayitavyānām
Locativecetayitavye cetayitavyayoḥ cetayitavyeṣu

Compound cetayitavya -

Adverb -cetayitavyam -cetayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria