Declension table of ?cetanabhāva

Deva

MasculineSingularDualPlural
Nominativecetanabhāvaḥ cetanabhāvau cetanabhāvāḥ
Vocativecetanabhāva cetanabhāvau cetanabhāvāḥ
Accusativecetanabhāvam cetanabhāvau cetanabhāvān
Instrumentalcetanabhāvena cetanabhāvābhyām cetanabhāvaiḥ cetanabhāvebhiḥ
Dativecetanabhāvāya cetanabhāvābhyām cetanabhāvebhyaḥ
Ablativecetanabhāvāt cetanabhāvābhyām cetanabhāvebhyaḥ
Genitivecetanabhāvasya cetanabhāvayoḥ cetanabhāvānām
Locativecetanabhāve cetanabhāvayoḥ cetanabhāveṣu

Compound cetanabhāva -

Adverb -cetanabhāvam -cetanabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria