Declension table of ?cetanāvat

Deva

MasculineSingularDualPlural
Nominativecetanāvān cetanāvantau cetanāvantaḥ
Vocativecetanāvan cetanāvantau cetanāvantaḥ
Accusativecetanāvantam cetanāvantau cetanāvataḥ
Instrumentalcetanāvatā cetanāvadbhyām cetanāvadbhiḥ
Dativecetanāvate cetanāvadbhyām cetanāvadbhyaḥ
Ablativecetanāvataḥ cetanāvadbhyām cetanāvadbhyaḥ
Genitivecetanāvataḥ cetanāvatoḥ cetanāvatām
Locativecetanāvati cetanāvatoḥ cetanāvatsu

Compound cetanāvat -

Adverb -cetanāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria