Declension table of ?cetanāṣṭaka

Deva

NeuterSingularDualPlural
Nominativecetanāṣṭakam cetanāṣṭake cetanāṣṭakāni
Vocativecetanāṣṭaka cetanāṣṭake cetanāṣṭakāni
Accusativecetanāṣṭakam cetanāṣṭake cetanāṣṭakāni
Instrumentalcetanāṣṭakena cetanāṣṭakābhyām cetanāṣṭakaiḥ
Dativecetanāṣṭakāya cetanāṣṭakābhyām cetanāṣṭakebhyaḥ
Ablativecetanāṣṭakāt cetanāṣṭakābhyām cetanāṣṭakebhyaḥ
Genitivecetanāṣṭakasya cetanāṣṭakayoḥ cetanāṣṭakānām
Locativecetanāṣṭake cetanāṣṭakayoḥ cetanāṣṭakeṣu

Compound cetanāṣṭaka -

Adverb -cetanāṣṭakam -cetanāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria