Declension table of ?celāśaka

Deva

MasculineSingularDualPlural
Nominativecelāśakaḥ celāśakau celāśakāḥ
Vocativecelāśaka celāśakau celāśakāḥ
Accusativecelāśakam celāśakau celāśakān
Instrumentalcelāśakena celāśakābhyām celāśakaiḥ celāśakebhiḥ
Dativecelāśakāya celāśakābhyām celāśakebhyaḥ
Ablativecelāśakāt celāśakābhyām celāśakebhyaḥ
Genitivecelāśakasya celāśakayoḥ celāśakānām
Locativecelāśake celāśakayoḥ celāśakeṣu

Compound celāśaka -

Adverb -celāśakam -celāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria