Declension table of ?celāna

Deva

MasculineSingularDualPlural
Nominativecelānaḥ celānau celānāḥ
Vocativecelāna celānau celānāḥ
Accusativecelānam celānau celānān
Instrumentalcelānena celānābhyām celānaiḥ
Dativecelānāya celānābhyām celānebhyaḥ
Ablativecelānāt celānābhyām celānebhyaḥ
Genitivecelānasya celānayoḥ celānānām
Locativecelāne celānayoḥ celāneṣu

Compound celāna -

Adverb -celānam -celānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria