Declension table of ?cediviṣaya

Deva

MasculineSingularDualPlural
Nominativecediviṣayaḥ cediviṣayau cediviṣayāḥ
Vocativecediviṣaya cediviṣayau cediviṣayāḥ
Accusativecediviṣayam cediviṣayau cediviṣayān
Instrumentalcediviṣayeṇa cediviṣayābhyām cediviṣayaiḥ
Dativecediviṣayāya cediviṣayābhyām cediviṣayebhyaḥ
Ablativecediviṣayāt cediviṣayābhyām cediviṣayebhyaḥ
Genitivecediviṣayasya cediviṣayayoḥ cediviṣayāṇām
Locativecediviṣaye cediviṣayayoḥ cediviṣayeṣu

Compound cediviṣaya -

Adverb -cediviṣayam -cediviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria