Declension table of ?cedihūṇa

Deva

MasculineSingularDualPlural
Nominativecedihūṇaḥ cedihūṇau cedihūṇāḥ
Vocativecedihūṇa cedihūṇau cedihūṇāḥ
Accusativecedihūṇam cedihūṇau cedihūṇān
Instrumentalcedihūṇena cedihūṇābhyām cedihūṇaiḥ
Dativecedihūṇāya cedihūṇābhyām cedihūṇebhyaḥ
Ablativecedihūṇāt cedihūṇābhyām cedihūṇebhyaḥ
Genitivecedihūṇasya cedihūṇayoḥ cedihūṇānām
Locativecedihūṇe cedihūṇayoḥ cedihūṇeṣu

Compound cedihūṇa -

Adverb -cedihūṇam -cedihūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria