Declension table of ?ceṭikā

Deva

FeminineSingularDualPlural
Nominativeceṭikā ceṭike ceṭikāḥ
Vocativeceṭike ceṭike ceṭikāḥ
Accusativeceṭikām ceṭike ceṭikāḥ
Instrumentalceṭikayā ceṭikābhyām ceṭikābhiḥ
Dativeceṭikāyai ceṭikābhyām ceṭikābhyaḥ
Ablativeceṭikāyāḥ ceṭikābhyām ceṭikābhyaḥ
Genitiveceṭikāyāḥ ceṭikayoḥ ceṭikānām
Locativeceṭikāyām ceṭikayoḥ ceṭikāsu

Adverb -ceṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria