Declension table of ?ceṭaka

Deva

MasculineSingularDualPlural
Nominativeceṭakaḥ ceṭakau ceṭakāḥ
Vocativeceṭaka ceṭakau ceṭakāḥ
Accusativeceṭakam ceṭakau ceṭakān
Instrumentalceṭakena ceṭakābhyām ceṭakaiḥ ceṭakebhiḥ
Dativeceṭakāya ceṭakābhyām ceṭakebhyaḥ
Ablativeceṭakāt ceṭakābhyām ceṭakebhyaḥ
Genitiveceṭakasya ceṭakayoḥ ceṭakānām
Locativeceṭake ceṭakayoḥ ceṭakeṣu

Compound ceṭaka -

Adverb -ceṭakam -ceṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria