Declension table of ?ceṣṭitavya

Deva

NeuterSingularDualPlural
Nominativeceṣṭitavyam ceṣṭitavye ceṣṭitavyāni
Vocativeceṣṭitavya ceṣṭitavye ceṣṭitavyāni
Accusativeceṣṭitavyam ceṣṭitavye ceṣṭitavyāni
Instrumentalceṣṭitavyena ceṣṭitavyābhyām ceṣṭitavyaiḥ
Dativeceṣṭitavyāya ceṣṭitavyābhyām ceṣṭitavyebhyaḥ
Ablativeceṣṭitavyāt ceṣṭitavyābhyām ceṣṭitavyebhyaḥ
Genitiveceṣṭitavyasya ceṣṭitavyayoḥ ceṣṭitavyānām
Locativeceṣṭitavye ceṣṭitavyayoḥ ceṣṭitavyeṣu

Compound ceṣṭitavya -

Adverb -ceṣṭitavyam -ceṣṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria