Declension table of ceṣṭita

Deva

NeuterSingularDualPlural
Nominativeceṣṭitam ceṣṭite ceṣṭitāni
Vocativeceṣṭita ceṣṭite ceṣṭitāni
Accusativeceṣṭitam ceṣṭite ceṣṭitāni
Instrumentalceṣṭitena ceṣṭitābhyām ceṣṭitaiḥ
Dativeceṣṭitāya ceṣṭitābhyām ceṣṭitebhyaḥ
Ablativeceṣṭitāt ceṣṭitābhyām ceṣṭitebhyaḥ
Genitiveceṣṭitasya ceṣṭitayoḥ ceṣṭitānām
Locativeceṣṭite ceṣṭitayoḥ ceṣṭiteṣu

Compound ceṣṭita -

Adverb -ceṣṭitam -ceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria