Declension table of ceṣṭita

Deva

MasculineSingularDualPlural
Nominativeceṣṭitaḥ ceṣṭitau ceṣṭitāḥ
Vocativeceṣṭita ceṣṭitau ceṣṭitāḥ
Accusativeceṣṭitam ceṣṭitau ceṣṭitān
Instrumentalceṣṭitena ceṣṭitābhyām ceṣṭitaiḥ
Dativeceṣṭitāya ceṣṭitābhyām ceṣṭitebhyaḥ
Ablativeceṣṭitāt ceṣṭitābhyām ceṣṭitebhyaḥ
Genitiveceṣṭitasya ceṣṭitayoḥ ceṣṭitānām
Locativeceṣṭite ceṣṭitayoḥ ceṣṭiteṣu

Compound ceṣṭita -

Adverb -ceṣṭitam -ceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria