Declension table of ?ceṣṭāvatā

Deva

FeminineSingularDualPlural
Nominativeceṣṭāvatā ceṣṭāvate ceṣṭāvatāḥ
Vocativeceṣṭāvate ceṣṭāvate ceṣṭāvatāḥ
Accusativeceṣṭāvatām ceṣṭāvate ceṣṭāvatāḥ
Instrumentalceṣṭāvatayā ceṣṭāvatābhyām ceṣṭāvatābhiḥ
Dativeceṣṭāvatāyai ceṣṭāvatābhyām ceṣṭāvatābhyaḥ
Ablativeceṣṭāvatāyāḥ ceṣṭāvatābhyām ceṣṭāvatābhyaḥ
Genitiveceṣṭāvatāyāḥ ceṣṭāvatayoḥ ceṣṭāvatānām
Locativeceṣṭāvatāyām ceṣṭāvatayoḥ ceṣṭāvatāsu

Adverb -ceṣṭāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria