Declension table of ?ceṣṭāvat

Deva

NeuterSingularDualPlural
Nominativeceṣṭāvat ceṣṭāvantī ceṣṭāvatī ceṣṭāvanti
Vocativeceṣṭāvat ceṣṭāvantī ceṣṭāvatī ceṣṭāvanti
Accusativeceṣṭāvat ceṣṭāvantī ceṣṭāvatī ceṣṭāvanti
Instrumentalceṣṭāvatā ceṣṭāvadbhyām ceṣṭāvadbhiḥ
Dativeceṣṭāvate ceṣṭāvadbhyām ceṣṭāvadbhyaḥ
Ablativeceṣṭāvataḥ ceṣṭāvadbhyām ceṣṭāvadbhyaḥ
Genitiveceṣṭāvataḥ ceṣṭāvatoḥ ceṣṭāvatām
Locativeceṣṭāvati ceṣṭāvatoḥ ceṣṭāvatsu

Adverb -ceṣṭāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria