Declension table of ?ceṣṭāvat

Deva

MasculineSingularDualPlural
Nominativeceṣṭāvān ceṣṭāvantau ceṣṭāvantaḥ
Vocativeceṣṭāvan ceṣṭāvantau ceṣṭāvantaḥ
Accusativeceṣṭāvantam ceṣṭāvantau ceṣṭāvataḥ
Instrumentalceṣṭāvatā ceṣṭāvadbhyām ceṣṭāvadbhiḥ
Dativeceṣṭāvate ceṣṭāvadbhyām ceṣṭāvadbhyaḥ
Ablativeceṣṭāvataḥ ceṣṭāvadbhyām ceṣṭāvadbhyaḥ
Genitiveceṣṭāvataḥ ceṣṭāvatoḥ ceṣṭāvatām
Locativeceṣṭāvati ceṣṭāvatoḥ ceṣṭāvatsu

Compound ceṣṭāvat -

Adverb -ceṣṭāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria