Declension table of ?ceṣṭāpṛthaktvanivartin

Deva

NeuterSingularDualPlural
Nominativeceṣṭāpṛthaktvanivarti ceṣṭāpṛthaktvanivartinī ceṣṭāpṛthaktvanivartīni
Vocativeceṣṭāpṛthaktvanivartin ceṣṭāpṛthaktvanivarti ceṣṭāpṛthaktvanivartinī ceṣṭāpṛthaktvanivartīni
Accusativeceṣṭāpṛthaktvanivarti ceṣṭāpṛthaktvanivartinī ceṣṭāpṛthaktvanivartīni
Instrumentalceṣṭāpṛthaktvanivartinā ceṣṭāpṛthaktvanivartibhyām ceṣṭāpṛthaktvanivartibhiḥ
Dativeceṣṭāpṛthaktvanivartine ceṣṭāpṛthaktvanivartibhyām ceṣṭāpṛthaktvanivartibhyaḥ
Ablativeceṣṭāpṛthaktvanivartinaḥ ceṣṭāpṛthaktvanivartibhyām ceṣṭāpṛthaktvanivartibhyaḥ
Genitiveceṣṭāpṛthaktvanivartinaḥ ceṣṭāpṛthaktvanivartinoḥ ceṣṭāpṛthaktvanivartinām
Locativeceṣṭāpṛthaktvanivartini ceṣṭāpṛthaktvanivartinoḥ ceṣṭāpṛthaktvanivartiṣu

Compound ceṣṭāpṛthaktvanivarti -

Adverb -ceṣṭāpṛthaktvanivarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria